C 32-8 Dīkṣāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 32/8
Title: Dīkṣāpaddhati
Dimensions: 32.3 x 13.8 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 312
Remarks:
Reel No. C 32-8 Inventory No. 19458
Reel No.: C 32/8
Title Dīkṣāpaddhati
Author Vāgīśvarabhaṭṭācārya
Subject Tāntrika Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols: 1–36, 53–56
Size 31.5 x 14.0
Folios 40
Lines per Folio 9–12
Foliation figures on the verso, in the upper left-hand margin under the abbreviation dīkṣā./śrī dīkṣā. and in the lower right-hand margin under the word rāmaḥ
In some folios (fol. 21–26) only folio numbers are written.
Scribe Nārāyaṇa Śarmā
Date of Copying
Place of Deposit Kaisher Library
Accession No. 312
Manuscript Features
Many yantras and sāriṇis are drawn in this MS.
Fols. 53v–56r are written in different handwriting.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīvāgīśvarabhaṭṭācāryyo vadati śrīgurudevaṃ natvā dīkṣāpaddatim āsaṃkṣiptāṃ sanmodāya ca gadyaiḥ padyaiḥ 1
śrīgurulakṣaṇam atha vakṣye | tantraviśāradam āśramiṇaṃ devānugrahiṇāṃ nigrahasamartham| jyeṣṭaṃ śreṣṭhaṃ mahākulīnaṃ samabhiṣiktaṃ nāṅgahīnaṃ nādhikāṅgaṃ sarvāṅgasundaraṃ dayāvantaṃ tyāginaṃ vinītaṃ nirmalaveṣaṃ ityādiguṇasahitam mātaraṃ ca guruṃ kuryyāt na kuryyād etān pitaraṃ pitāmahaṃ mātāmahaṃ bhrātaraṃ kaniṣṭaṃ śatrupakṣāśritaṃ rogiṇaṃ ityādidurguṇopetān anyān api○ (fol. 1v1–5)
End
yat tu vahnihimavyāptān auṣadhyaḥ kāryasādhikāḥ
saptamī ravivāreṇa puṣyanakṣa [[saṃyutā |
ta]]tra cotpāṭayed arkaṃ baliṃ datvā hy upoṣitaḥ
puṣpaṃ ⟪dhū⟫ dhūpaṃ pradātavyaṃ maṃtrayitvā samuddharet |
tāraṃ hṛtbhagavān suryyo (!) deṃtas (!) tāraṃ (!) śivānalaṃ
manusvarendrasaṃyuktaṃ sabindugagaṇa⟪o⟫dvayam
bhṛguḥ saṃgīsthirā bāmakarṇabinduyutād viṭaḥ
oṃ namo bhagavate sūryyāya |
oṃ hrauṃ hrūṃ haṃ saṃ luṃ bhūtvā hā
śṛbhāgenokte samaṃ kṣeyaṃ aṃge tukte jaṭā bhavet
kāle tukte prabhātaṃ syāt pātre tukte tu mṛnmayam iti
bhūmigrahan tu rajanīkaraśākavarṣe pakṣe site makararāsigate dineśe atyalpavittabalabuddhim ekasevyā vāgīśvareṇa raciteyam suvādyatṛptim || || (fol. 56r1–6, exp. 42b)
«Sub-colophons:»
iti śrīmahāmahopādhyāya rāmajītarkālaṃkārabhaṭṭācāryyātmajaśrīvāgīśvarabhaṭṭācāryyaviracitāyāṃ dīkṣāpaddhatyā prathamaḥ paṭalaḥ 1 (fol. 12r6–7, exp. 14b)
iti mahāmahopādhyāya rāmajīnatarkālaṃkārabhaṭṭācāryyātmajaśrīvāgīśvarabhaṭṭācāryyaviracitāyāṃ śrīdīkṣāpaddhatyāṃ dvitīyaḥ paṭalaḥ (fol. 21r5–6, exp. 23b)
iti dīkṣāpaddhatyāṃ tṛtīyaṃ paṭalam || (fol. 28v5, exp. 31t)
Colophon
iti mahāmahopādhyāya rāmajīvanatarkālaṃkārabhaṭṭācāryyātmajaśrīvāgīśvarabhaṭṭācāryyaviracitāyāṃ dīkṣāpaddhatyāṃ paṃcamapaṭalaḥ || || †turārke† sitapakṣe vai tṛtīyāyāṃ śanau sudhīḥ śrīnārāyaṇaśarmāhaṃ vyalikhad īśvarechayā || 1 || samāptam || || śubham || (fol. 56r6–8, exp. 42b)
Microfilm Details
Reel No. C 32/8
Date of Filming 02-01-1976
Exposures 44
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 3v–4r
Catalogued by RT
Date 07-08-2007
Bibliography