C 32-8 Dīkṣāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 32/8
Title: Dīkṣāpaddhati
Dimensions: 32.3 x 13.8 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: Kesar 312
Remarks:


Reel No. C 32-8 Inventory No. 19458

Reel No.: C 32/8

Title Dīkṣāpaddhati

Author Vāgīśvarabhaṭṭācārya

Subject Tāntrika Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols: 1–36, 53–56

Size 31.5 x 14.0

Folios 40

Lines per Folio 9–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation dīkṣā./śrī dīkṣā. and in the lower right-hand margin under the word rāmaḥ

In some folios (fol. 21–26) only folio numbers are written.

Scribe Nārāyaṇa Śarmā

Date of Copying

Place of Deposit Kaisher Library

Accession No. 312

Manuscript Features

Many yantras and sāriṇis are drawn in this MS.

Fols. 53v–56r are written in different handwriting.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīvāgīśvarabhaṭṭācāryyo vadati śrīgurudevaṃ natvā dīkṣāpaddatim āsaṃkṣiptāṃ sanmodāya ca gadyaiḥ padyaiḥ 1

śrīgurulakṣaṇam atha vakṣye | tantraviśāradam āśramiṇaṃ devānugrahiṇāṃ nigrahasamartham| jyeṣṭaṃ śreṣṭhaṃ mahākulīnaṃ samabhiṣiktaṃ nāṅgahīnaṃ nādhikāṅgaṃ sarvāṅgasundaraṃ dayāvantaṃ tyāginaṃ vinītaṃ nirmalaveṣaṃ ityādiguṇasahitam mātaraṃ ca guruṃ kuryyāt na kuryyād etān pitaraṃ pitāmahaṃ mātāmahaṃ bhrātaraṃ kaniṣṭaṃ śatrupakṣāśritaṃ rogiṇaṃ ityādidurguṇopetān anyān api○ (fol. 1v1–5)

End

yat tu vahnihimavyāptān auṣadhyaḥ kāryasādhikāḥ

saptamī ravivāreṇa puṣyanakṣa [[saṃyutā |

ta]]tra cotpāṭayed arkaṃ baliṃ datvā hy upoṣitaḥ

puṣpaṃ ⟪dhū⟫ dhūpaṃ pradātavyaṃ maṃtrayitvā samuddharet |

tāraṃ hṛtbhagavān suryyo (!) deṃtas (!) tāraṃ (!) śivānalaṃ

manusvarendrasaṃyuktaṃ sabindugagaṇa⟪o⟫dvayam

bhṛguḥ saṃgīsthirā bāmakarṇabinduyutād viṭaḥ

oṃ namo bhagavate sūryyāya |

oṃ hrauṃ hrūṃ haṃ saṃ luṃ bhūtvā hā

śṛbhāgenokte samaṃ kṣeyaṃ aṃge tukte jaṭā bhavet

kāle tukte prabhātaṃ syāt pātre tukte tu mṛnmayam iti

bhūmigrahan tu rajanīkaraśākavarṣe pakṣe site makararāsigate dineśe atyalpavittabalabuddhim ekasevyā vāgīśvareṇa raciteyam suvādyatṛptim || || (fol. 56r1–6, exp. 42b)

«Sub-colophons:»

iti śrīmahāmahopādhyāya rāmajītarkālaṃkārabhaṭṭācāryyātmajaśrīvāgīśvarabhaṭṭācāryyaviracitāyāṃ dīkṣāpaddhatyā prathamaḥ paṭalaḥ 1 (fol. 12r6–7, exp. 14b)

iti mahāmahopādhyāya rāmajīnatarkālaṃkārabhaṭṭācāryyātmajaśrīvāgīśvarabhaṭṭācāryyaviracitāyāṃ śrīdīkṣāpaddhatyāṃ dvitīyaḥ paṭalaḥ (fol. 21r5–6, exp. 23b)

iti dīkṣāpaddhatyāṃ tṛtīyaṃ paṭalam || (fol. 28v5, exp. 31t)

Colophon

iti mahāmahopādhyāya rāmajīvanatarkālaṃkārabhaṭṭācāryyātmajaśrīvāgīśvarabhaṭṭācāryyaviracitāyāṃ dīkṣāpaddhatyāṃ paṃcamapaṭalaḥ || || †turārke† sitapakṣe vai tṛtīyāyāṃ śanau sudhīḥ śrīnārāyaṇaśarmāhaṃ vyalikhad īśvarechayā || 1 || samāptam || || śubham || (fol. 56r6–8, exp. 42b)

Microfilm Details

Reel No. C 32/8

Date of Filming 02-01-1976

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 3v–4r

Catalogued by RT

Date 07-08-2007

Bibliography